B 64-2 Gītāsāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 64/2
Title: Gītāsāra
Dimensions: 26 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1349
Remarks:
Reel No. B 64-2 Inventory No. 39241
Title Gītāsāra
Commentator
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 10.0 cm
Folios 5
Lines per Folio 6–8
Foliation figures in the upper left-hand margin under the abbreviatio gī. sā. and in the lower right-hand margin under the word rāmaḥ on the verso
Illustrations flowers on 1r and 5v
Scribe
Date of Copying ŚS 17‥‥
Place of Copying
Owner / Deliverer
Place of Deposit NAK
Accession No. 1/1349
Manuscript Features
Excerpts
Beginning
oṃ śrīparamagurubho namaḥ || ||
arjuna uvāca || ||
oṃkārasya ca māhātmyaṃ rūpasthānaṃ paraṃ tathā ||
tat sarvaṃ śrotum icchāmi brūhi me puruṣottamam (!) ||
śrībhagavān uvāca ||
sādhu pārtha mahābāho yan mā tvaṃ paripṛchasiḥ (!) ||
vistareṇa pravakṣyāmi tan me nigadataḥ śṛṇu
oṃ asya gītāsāramaṃtrasya brahmāviṣṇumaheśvarā ṛṣayaḥ ||
agnivāyusūryo (!) devatā gāyatrījagatyanuṣṭupchaṃdāsi (!) āhavanīyagārhaspatyadakṣiṇāgnīyasthānāni ṛgyaju(!)sāmāʼtharvavedāṃgāni ||
nīlapītaśvetavarṇaṃ(!) akāro bījaṃ iti tarpaṇaṃ ukāraśaktir makāraḥ kīlakaṃ vāyumityavanāmapramādī saṃpuṭaṃ || ityādinā mokṣārthe jape viniyogaḥ || (fol. 1v1–5)
End
gītā gaṃgā ca gāyatrī govindo hṛdi saṃsthitaḥ ||
caturgā(!)kārasaṃyuktaṃ puna(!)jjanma na vidyate ||
yā svayaṃ padmanābhasya mukhapadmād viniśritāḥ(!) ||
yaḥ paṭhet tu sadā bhaktyā sa gacched visāsane (!) ||
yat phalaṃ sarvayajñeṣu sarvatīrtheṣu yat phalaṃ ||
tat phalaṃ pāṇḍavaśreṣṭha viṣṇoḥ smaraṇakīrttanāt || || (fol. 5r4–6)
Colophon
iti śrīkṛṣṇārjunasamvāde gītāsārākhyaṃ samāptam || ❁ || ❁ || ❁ || ❁ || śubhaṃ bhavatu || śrīśāke 17‥‥ (fol. 5r7)
Microfilm Details
Reel No. B 64/2
Date of Filming none
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-10-2007
Bibliography