B 64-2 Gītāsāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 64/2
Title: Gītāsāra
Dimensions: 26 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1349
Remarks:


Reel No. B 64-2 Inventory No. 39241

Title Gītāsāra

Commentator

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.0 cm

Folios 5

Lines per Folio 6–8

Foliation figures in the upper left-hand margin under the abbreviatio gī. sā. and in the lower right-hand margin under the word rāmaḥ on the verso

Illustrations flowers on 1r and 5v

Scribe

Date of Copying ŚS 17‥‥

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/1349

Manuscript Features

Excerpts

Beginning

oṃ śrīparamagurubho namaḥ || ||

arjuna uvāca || ||

oṃkārasya ca māhātmyaṃ rūpasthānaṃ paraṃ tathā ||

tat sarvaṃ śrotum icchāmi brūhi me puruṣottamam (!) ||

śrībhagavān uvāca ||

sādhu pārtha mahābāho yan mā tvaṃ paripṛchasiḥ (!) ||

vistareṇa pravakṣyāmi tan me nigadataḥ śṛṇu

oṃ asya gītāsāramaṃtrasya brahmāviṣṇumaheśvarā ṛṣayaḥ ||

agnivāyusūryo (!) devatā gāyatrījagatyanuṣṭupchaṃdāsi (!) āhavanīyagārhaspatyadakṣiṇāgnīyasthānāni ṛgyaju(!)sāmāʼtharvavedāṃgāni ||

nīlapītaśvetavarṇaṃ(!) akāro bījaṃ iti tarpaṇaṃ ukāraśaktir makāraḥ kīlakaṃ vāyumityavanāmapramādī saṃpuṭaṃ || ityādinā mokṣārthe jape viniyogaḥ || (fol. 1v1–5)

End

gītā gaṃgā ca gāyatrī govindo hṛdi saṃsthitaḥ ||

caturgā(!)kārasaṃyuktaṃ puna(!)jjanma na vidyate ||

yā svayaṃ padmanābhasya mukhapadmād viniśritāḥ(!) ||

yaḥ paṭhet tu sadā bhaktyā sa gacched visāsane (!) ||

yat phalaṃ sarvayajñeṣu sarvatīrtheṣu yat phalaṃ ||

tat phalaṃ pāṇḍavaśreṣṭha viṣṇoḥ smaraṇakīrttanāt ||   || (fol. 5r4–6)

Colophon

iti śrīkṛṣṇārjunasamvāde gītāsārākhyaṃ samāptam || ❁ || ❁ || ❁ || ❁ || śubhaṃ bhavatu || śrīśāke 17‥‥ (fol. 5r7)

Microfilm Details

Reel No. B 64/2

Date of Filming none

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-10-2007

Bibliography